http://www.youtube.com/watch?v=7sm_Z...eature=related
1. Namah
2. Ratnatrayaya.
2. Namo Arya-
3. VaLokitesvaraya.
4. Bodhisattvaya
5. Mahasattvaya.
6. Mahakaruniakaya.
7. Om.
8. Sarva Rabhaye.
9. Sudhanadasya.
10.Namo Skrtva i Mom Arya-
11.Valokitesvara Ramdhava.
12.Namo Narakindi.
13.Herimaha Vadhasame.
14.Sarva Atha. Dusubhum.
15.Ajeyam.
16.Sarva Sadha.
17.Namo Vaga.
18.Mavadudhu. Tadyatha.
19.Om. Avaloki.
20.Lokate.
21.Karate.
22.Ehre.
23.Mahabodhisattva.
24.Sarva Sarva.
25.Mala Mala
26.Mahe Mahredhayam.
27.Kuru Kuru Karmam.
28.Dhuru Dhuru Vajayate.
29.Maha Vajayate.
30.Dhara Dhara.
31.Dhirini.
32.Svaraya.
33.Cala Cala.
34.Mamavamara.
35.Muktele.
36.Ehe Ehe.
37.Cinda Cinda.
38.Arsam Pracali.
39.Vasa Vasam
40.Prasaya.
41.Huru Huru Mara.
42.Huru Huru Hri.
43.Sara Sara.
44.Siri Siri.
45.Suru Suru.
46.Bodhiya Bodhiya.
47.Bodhaya Bodhaya.
48.Maitriya.
49.Narakindi.
50.Dharsinina.
51.Payamana.
52.Svaha.
53.Siddhaya.
54.Svaha.
55.Maha Siddhaya.
56.Svaha.
57.Siddhayoge
58.Svaraya.
59.Svaha.
60.Narakindi
61.Svaha.
62.Maranara.
63.Svaha.
64.Sirasam Amukhaya.
65.Svaha.
66.Sarva Maha Asiddhaya
67.Svaha.
68.Cakra Asiddhaya.
69.Svaha.
70.Padmakastaya.
71.Svaha.
72.Narakindi Vagaraya.
73.Svaha
74.Mavari Samkraya.
75.Svaha.
76.Namah Ratnatrayaya.
77.Namo Arya-
78.Valokites-
79.Varaya
80.Svaha
81.Om. Siddhyantu
82.Mantra
83.Padaya.
84.Svaha. namo
ratna-trayāya |
nama ārya
-avalokiteśvarāya
bodhisattvāya
mahā-sattvāya
mahā-kāruṇikāya |
oṁ
sarva-bhaya-
śodhanāya tasya
namaskṛtvā | idam_ārya-a
valokiteśvara tava
namo nīlakaṇṭha |
hṛdayaṁ vartayiṣyāmi
sarvārtha-sādhanaṁ śubham_
ajeyaṁ
sarva-bhūtā
nāṁ bhava-
mārga-viśodhakaṁ | tad-yathā
oṁ āloka-adhipati
loka-ati
krānta |
ehi
mahā-bodhisattva
sarpa sarpa
smara smara
hṛdayaṁ |
kuru kuru karma |
dhuru dhuru vijayate
mahā-vijayate |
dhara dhara
dhāraṇī-
rāja |
cala cala
mama vimala-a
mūrtte |
ehi ehi
cīrṇa cīrṇa
ārṣaṁ pracali |
vaśaṁ vaśaṁ
pranāśaya |
huru huru smara |
huru huru
sara sara
siri siri
suru suru |
bodhiya bodhiya
bodhaya bodhaya |
maitreya
nīlakaṇṭha [dehi me]
darśanaṁ |
praharāyamānāya
svāhā |
siddhāya
svāhā |
mahā-siddhāya
svāhā |
siddha-yogi-īś
varāya
svāhā |
nīlakaṇṭhāya
svāhā |
varāha-mukhāya
svāhā |
nara-siṁha-mukhāya
svāhā |
gadā-hastāya
svāhā |
cakra-hastāya
svāhā |
padma-hastāya
svāhā |
nīlakaṇṭha-pāndarāya
svāhā |
mahātala-śankarāya
svāhā |
namo ratna-trayāya |
nama ārya-a
valokiteś
varāya bodhisattvāya
svāhā |
(oṁ siddhyantu mantra-padāni svāhā)* ||
The Great Compassion Mantra
Dhāraṇī of the Blue Necked One
(nīlakaṇṭha dhāraṇī)
namo ratna-trayāya | nama ārya-avalokiteśvarāya bodhisattvāya mahā-sattvāya mahā-kāruṇikāya | oṁ sarva-bhaya-śodhanāya tasya namaskṛtvā | idam_ārya-avalokiteśvara tava namo nīlakaṇṭha | hṛdayaṁ vartayiṣyāmi sarvārtha-sādhanaṁ śubham_ajeyaṁ sarva-bhūtānāṁ bhava-mārga-viśodhakaṁ | tad-yathā oṁ āloka-adhipati loka-atikrānta | ehi mahā-bodhisattva sarpa sarpa smara smara hṛdayaṁ | kuru kuru karma | dhuru dhuru vijayate mahā-vijayate | dhara dhara dhāraṇī-rāja | cala cala mama vimala-amūrtte | ehi ehi cīrṇa cīrṇa ārṣaṁ pracali | vaśaṁ vaśaṁ pranāśaya | huru huru smara | huru huru sara sara siri siri suru suru | bodhiya bodhiya bodhaya bodhaya | maitreya nīlakaṇṭha [dehi me] darśanaṁ | praharāyamānāya svāhā | siddhāya svāhā | mahā-siddhāya svāhā | siddha-yogi-īśvarāya svāhā | nīlakaṇṭhāya svāhā | varāha-mukhāya svāhā | nara-siṁha-mukhāya svāhā | gadā-hastāya svāhā | cakra-hastāya svāhā | padma-hastāya svāhā | nīlakaṇṭha-pāndarāya svāhā | mahātala-śankarāya svāhā | namo ratna-trayāya | nama ārya-avalokiteśvarāya bodhisattvāya svāhā | (oṁ siddhyantu mantra-padāni svāhā)* ||
The Heart Mantra
oṁ vajra dharma hrīḥ ||
Kinh thì nên dịch ra tiếng Việt không nên để âm Hán, ít người hiểu
Đã là Thần chú thì không nên dịch nghĩa (vì không thể nghĩ bàn) và không nên đọc chệch âm. Tác dụng có thể bị thuyên giảm. Vì Thần chú do Phật dạy một đằng mình đọc một kiểu thì gọi là sáng tạo hay là xuyên tạc vậy không có tốt bằng Thần chú xịn!
Xin các Cao Nhân chỉ giáo!
OM MA NI PAD MÊ HUM
![[THẾ GIỚI VÔ HÌNH] - Mã nguồn vBulletin](images/misc/vbulletin4_logo.png)



Trả lời ngay kèm theo trích dẫn này
Bookmarks