楞严咒梵文(果滨)
2012-05-24 18:38阅读:1,909
根据果滨居士楞严咒直颂版整理的楞 咒,因键盘问题,没有标上音标,对学习 梵文读诵楞严咒者并无影响,字母一 .
楞严咒梵文(果滨)
Stathagata-usnisam-sitata-patram
Apara-jitam-praty-angiram-dharani
The 1st part
Namah sarva Buddha Bodhi-satve-bhyah
Namah saptanam samyak-sambuddha
Kotinam sa-sravaka sanghanam
Namo loke-arhantanam, namah srota-apannanam,
Namah sakrdagaminam
Namah anagaminam namo loke samyag-gatanam
Samyak-prati-pannanam
Namo-devarsinam, namah siddha vidya dhararsinam
Sapanu-graha samarthanam
Namo brahmane nama indraya, namo bhagavate
Rudraya uma-pati-sahiyaya
Namo bhagavate narayanaya laksmi panca
Maha-mudra-namas-krtaya
Namo-bhagavate maha-kalaya
Tripura-nagara vi-drapana-karaya adhi-muktika
Smasana vasine matr-gana-namas-krtaya
Namo bhagavate tathagata kulaya
Namo bhagavat Padma kulaya
Namo bhagavate vajra kulaya
Namo bhagavate mani kulaya
Namo-bhagavate gaja kulaya
Namo bhagavate drdha-sura-sena-pra-harana-rajaya
Tathagataya arhate s amyak-sambuddhaya
Namo bhagavate amitabhaya tathagataya arhate
Samyak-sambuddhaya
Namo bhagavate aksobhyaya tathagataya arhate
Samyak-sambuddhaya
Namo bhagavate bhaisajya-guru-vaidurya-prabha-rajaya
tathagataya arhate samyak-sambuddhaya
namo bhagavate sampuspita-salendra-rajaya
tthagataya arhate samyak-sambuddhaya
namo bhagavate sakya-munaye tathagataya arhate
samyak-sambuddhaya
namo bhagavate ratna-kusuma-ketu-rajaya
tathagataya arhate samyak-sambuddhaya
tesam-namas-krtva iman bhagavata stathagat-usnisam
sitata-patram namo apara-jitam praty-angiram
sarva bhuta-graha nigraha-karanim
para vidya cchedanim
akala-mrtyu pari-trana karyam
sarva bandhana moksanim
sarva-dusta duh-svapna-ni-varanim
caturasitinam graha sahasranam vi-dhvamsana-karim
asta-vimsatinam naksatranam pra-sadana-karim
astanam maha-grahanam vi-dhvamsana-karim
sarva-satru ni-varanim
ghoram dhu-svapnanam ca nasanim
visa sastra agni uttaranim
aparajitam maha-ghoram maha-balam maha-candam
maha-diptam maha-tejam maha svetam
maha jvalam maha-bala
pandara-vasini arya-tara bhr-kutim ceva
vijaya vajra maletih visrutam
padmakam vajra jihvah ca mala ceva
aparajita vajra-dandim visala-ca
snata vaideva pujitam saumya-rupam
maha-sveta arya-tara maha-bala
apara vajrasankala ceva, vajra gaumari kulam-dhari
vajra hasta cam aha-vidya
kancana mallika, kusumbha ratnah ceva
vairocana kulathadam usnisa
vi-jrmbha-mana-ca savajra, kanaka prabha locana
vajra tundi ca sveta ca, kamala-aksa sasi-prabhah
ityete mudra gana sarve raksam
kurvantu mama sarva satvanam-ca 4:32
The 2nd Part
Om rsi-gana pra-sastaya sarva tathagata-usnisaya
Hum trum jambhana-kara hum trum stambhana-kara
Hum trum mohana-kara hum trum mathana-kara
Hum trum sarva dustanam-stambhana-kara
Hum trum sarva yaksa raksasa
Grahanam vi-dhvamsana-kara
Hum trum caturasitinam grahar> Sahasranam vi-dhcamsana-kara
Hum trum asta-vimsatinam
Naksatranam pra-sadana-kara
Hum trum astanam maha grahanam utsadana-kara
Hum trum raksa-raksa mam
Bhagavan stathagat-usnisa sitata patra
Maha-vaja-usnisa maha-pratyangire
Maha-sahasra-bhuje, sahasra-sirse
Koti-sata-sahasra-netre
Abhedya jvalita-tataka maha-vajrodara
Tri-bhuvana-mandala
Om svastir bhavatu mama mama
The 3rd Part
Raja-bhaya, cora-bhaya, udaka-bhaya, agni-bhaya,
Visa-bhaya sastra-bhaya, para-cakra-bhaya
Dur-bhiksa-bhaya, asani-bhaya
Akala-mrtyu-bhaya, dharani-bhumi-kampa-bhaya,
Ulka-pata-bhaya raja-danda-bhaya
Suparni-bhaya, naga-bhaya, vidyut-bhaya
Deva-graha, naga-graha, yaksa-graha
Raksasa-graha, preta-graha
Pisaca-graha, bhuta-graha
Kumbhanda-graha, putana-graha
Kata-putana-graha, skanda-grahah
Apa-smara-grha utmada-graha
Cchaya-graha, revati-graha
Jamika-graha, kantha-kamini-graha
Oja-harinya, garbha-harinya, jata-harinya, jivita-harinya
Rudhira-harinya, vasa-harinya, masma-harinya, meda-harinya
Majja-ha
Rinya, vanta-harinya, asucya-harinya, cicca-harinaya,
Tesam-sarvesam
Sarva-grahannam-vidyam cchinda-yami kila-yami
Pari-brajaka krtam-vidyam cchinda-yami kila-yami
Daka-dakini krtam-vidyam cchinda-yami kila-yami
Maha-pasa-pati rudra krtam-vidyam cchinda-yami kila-yami
Narayana panca-maha-mudra krtam-vidyam
Cchinda-yami kila-yami
Tatva garuda sahiyaya krtam-vidyam cchinda-yami kila-yami
Maha-kala matr-gana sahiyaya krtam-vidyam
Cchinda-yami kila-yami
Kapalika krtam-vidyam cchinda-yami kila-yami
Jaya-kara madhu-kara sarvartha sadhaka krtam-vidyam
Cchinda-yami kila-yami
Catur-bhagini bhratr-pancama sahiyaya krtam-vidyam
Cchinda-yami kila-yami
Bhrngi-ritika nandi-kesvara gana-pati sahiya krtam-vidyam
Cchinda-yami kila-yami
Nagna-sramana krtam-vidyam cchinda-yami kila-yami
Arhanta krtam-vidyam cchinda-yami kila-yamir> Vita-raga krtam-vidyam cchinda-yami kila-yami
Vajra-pani guhyak-adhipati krtam-vidyam
Cchinda-yami kila-yami
Raksa-raksa mam
The 4th Part
Bhagavata stathagata-usnisam sitata-patram namo-astute
Asita-anala-arka prabha sphuta vika sitata patre
Jvala-jvala, Dhaka-dhaka, vidhaka-vidhaka, dara-dara
Vidara-vidara, cchinda-cchinda, bhinda-bhinda,
Hum-hum phat-phat svaha
Hehe-phat! Amogha-phat! Apratihata-phat!
Vara-prada-phat! Sarva nage-bhyah-phat!
Sarva yakse-bhyah-phat! Sarva rasase-bhyah-phat!
Sarva garude-bhyah-phat! Sarva gandharve-bhyah-phat!
Sarva asure-bhayah-phat! Sarva kin-nare-bhyah-phat!
Sarva mahorage-bhyah-phat! Sarva manuse-bhyah-phat!
Sarva amanusye-bhyah-phat! Sarva bhute-bhyah-phat!
Sarva pisace-bhyah-phat! Sarva kumbhande-bhyah-phat!
Sarva putane-bhyah-phat! Sarva kata-pytane-bhyah-phat!
Sarva dur-langhite-bhyah-phat!
Sarva dus-preksite-bhyah-phat!
Sarva jvare-bhyah-phat! Sarva apasmare-bhyah-

http://blog.sina.cn/dpool/blog/s/blo...f0101517v.html